#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवगत (Samskrit Shabdroop - अवगत)

अवगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवगतः

अवगतौ

अवगताः

द्वितीया

अवगतम्

अवगतौ

अवगतान्

तृतीया

अवगतेन

अवगताभ्याम्

अवगतैः

चतुर्थी

अवगताय

अवगताभ्याम्

अवगतेभ्यः

पञ्चमी

अवगतात् / अवगताद्

अवगताभ्याम्

अवगतेभ्यः

षष्ठी

अवगतस्य

अवगतयोः

अवगतानाम्

सप्तमी

अवगते

अवगतयोः

अवगतेषु

सम्बोधनम्

हे अवगत !

हे अवगतौ !

हे अवगताः !