Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवगत (Samskrit Shabdroop - अवगत)

अवगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवगतःअवगतौअवगताः
द्वितीया (to)अवगतम्अवगतौअवगतान्
तृतीया (by/with/through)अवगतेनअवगताभ्याम्अवगतैः
चतुर्थी (to/for)अवगतायअवगताभ्याम्अवगतेभ्यः
पञ्चमी (from)अवगतात् / अवगताद्अवगताभ्याम्अवगतेभ्यः
षष्ठी (of/'s)अवगतस्यअवगतयोःअवगतानाम्
सप्तमी (in/on/at/among)अवगतेअवगतयोःअवगतेषु
सम्बोधनम् (O!)हे अवगत !हे अवगतौ !हे अवगताः !