Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्ब (Samskrit Shabdroop - अर्ब)

अर्ब

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्बःअर्बौअर्बाः
द्वितीया (to)अर्बम्अर्बौअर्बान्
तृतीया (by/with/through)अर्बेणअर्बाभ्याम्अर्बैः
चतुर्थी (to/for)अर्बायअर्बाभ्याम्अर्बेभ्यः
पञ्चमी (from)अर्बात् / अर्बाद्अर्बाभ्याम्अर्बेभ्यः
षष्ठी (of/'s)अर्बस्यअर्बयोःअर्बाणाम्
सप्तमी (in/on/at/among)अर्बेअर्बयोःअर्बेषु
सम्बोधनम् (O!)हे अर्ब !हे अर्बौ !हे अर्बाः !