#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपरत (Samskrit Shabdroop - अपरत)

अपरत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपरतः

अपरतौ

अपरताः

द्वितीया

अपरतम्

अपरतौ

अपरतान्

तृतीया

अपरतेन

अपरताभ्याम्

अपरतैः

चतुर्थी

अपरताय

अपरताभ्याम्

अपरतेभ्यः

पञ्चमी

अपरतात् / अपरताद्

अपरताभ्याम्

अपरतेभ्यः

षष्ठी

अपरतस्य

अपरतयोः

अपरतानाम्

सप्तमी

अपरते

अपरतयोः

अपरतेषु

सम्बोधनम्

हे अपरत !

हे अपरतौ !

हे अपरताः !