#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अपराजित (Samskrit Shabdroop - अपराजित)

अपराजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अपराजितः

अपराजितौ

अपराजिताः

द्वितीया

अपराजितम्

अपराजितौ

अपराजितान्

तृतीया

अपराजितेन

अपराजिताभ्याम्

अपराजितैः

चतुर्थी

अपराजिताय

अपराजिताभ्याम्

अपराजितेभ्यः

पञ्चमी

अपराजितात् / अपराजिताद्

अपराजिताभ्याम्

अपराजितेभ्यः

षष्ठी

अपराजितस्य

अपराजितयोः

अपराजितानाम्

सप्तमी

अपराजिते

अपराजितयोः

अपराजितेषु

सम्बोधनम्

हे अपराजित !

हे अपराजितौ !

हे अपराजिताः !