Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तितव्य (Samskrit Shabdroop - अन्तितव्य)

अन्तितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तितव्यःअन्तितव्यौअन्तितव्याः
द्वितीया (to)अन्तितव्यम्अन्तितव्यौअन्तितव्यान्
तृतीया (by/with/through)अन्तितव्येनअन्तितव्याभ्याम्अन्तितव्यैः
चतुर्थी (to/for)अन्तितव्यायअन्तितव्याभ्याम्अन्तितव्येभ्यः
पञ्चमी (from)अन्तितव्यात् / अन्तितव्याद्अन्तितव्याभ्याम्अन्तितव्येभ्यः
षष्ठी (of/'s)अन्तितव्यस्यअन्तितव्ययोःअन्तितव्यानाम्
सप्तमी (in/on/at/among)अन्तितव्येअन्तितव्ययोःअन्तितव्येषु
सम्बोधनम् (O!)हे अन्तितव्य!हे अन्तितव्यौ!हे अन्तितव्याः!