संस्कृत शब्दरूप - अन्तितव्य (Samskrit Shabdroop - अन्तितव्य)
अन्तितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्तितव्यः | अन्तितव्यौ | अन्तितव्याः |
द्वितीया (to) | अन्तितव्यम् | अन्तितव्यौ | अन्तितव्यान् |
तृतीया (by/with/through) | अन्तितव्येन | अन्तितव्याभ्याम् | अन्तितव्यैः |
चतुर्थी (to/for) | अन्तितव्याय | अन्तितव्याभ्याम् | अन्तितव्येभ्यः |
पञ्चमी (from) | अन्तितव्यात् / अन्तितव्याद् | अन्तितव्याभ्याम् | अन्तितव्येभ्यः |
षष्ठी (of/'s) | अन्तितव्यस्य | अन्तितव्ययोः | अन्तितव्यानाम् |
सप्तमी (in/on/at/among) | अन्तितव्ये | अन्तितव्ययोः | अन्तितव्येषु |
सम्बोधनम् (O!) | हे अन्तितव्य! | हे अन्तितव्यौ! | हे अन्तितव्याः! |