#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्तितव्य (Samskrit Shabdroop - अन्तितव्य)

अन्तितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तितव्यः

अन्तितव्यौ

अन्तितव्याः

द्वितीया

अन्तितव्यम्

अन्तितव्यौ

अन्तितव्यान्

तृतीया

अन्तितव्येन

अन्तितव्याभ्याम्

अन्तितव्यैः

चतुर्थी

अन्तितव्याय

अन्तितव्याभ्याम्

अन्तितव्येभ्यः

पञ्चमी

अन्तितव्यात् / अन्तितव्याद्

अन्तितव्याभ्याम्

अन्तितव्येभ्यः

षष्ठी

अन्तितव्यस्य

अन्तितव्ययोः

अन्तितव्यानाम्

सप्तमी

अन्तितव्ये

अन्तितव्ययोः

अन्तितव्येषु

सम्बोधनम्

हे अन्तितव्य!

हे अन्तितव्यौ!

हे अन्तितव्याः!