Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनिलात्मज (Samskrit Shabdroop - अनिलात्मज)

अनिलात्मज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनिलात्मजःअनिलात्मजौअनिलात्मजाः
द्वितीया (to)अनिलात्मजम्अनिलात्मजौअनिलात्मजान्
तृतीया (by/with/through)अनिलात्मजेनअनिलात्मजाभ्याम्अनिलात्मजैः
चतुर्थी (to/for)अनिलात्मजायअनिलात्मजाभ्याम्अनिलात्मजेभ्यः
पञ्चमी (from)अनिलात्मजात् / अनिलात्मजाद्अनिलात्मजाभ्याम्अनिलात्मजेभ्यः
षष्ठी (of/'s)अनिलात्मजस्यअनिलात्मजयोःअनिलात्मजानाम्
सप्तमी (in/on/at/among)अनिलात्मजेअनिलात्मजयोःअनिलात्मजेषु
सम्बोधनम् (O!)हे अनिलात्मज!हे अनिलात्मजौ!हे अनिलात्मजाः!