#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्दक (Samskrit Shabdroop - अन्दक)

अन्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्दकः

अन्दकौ

अन्दकाः

द्वितीया

अन्दकम्

अन्दकौ

अन्दकान्

तृतीया

अन्दकेन

अन्दकाभ्याम्

अन्दकैः

चतुर्थी

अन्दकाय

अन्दकाभ्याम्

अन्दकेभ्यः

पञ्चमी

अन्दकात् / अन्दकाद्

अन्दकाभ्याम्

अन्दकेभ्यः

षष्ठी

अन्दकस्य

अन्दकयोः

अन्दकानाम्

सप्तमी

अन्दके

अन्दकयोः

अन्दकेषु

सम्बोधनम्

हे अन्दक!

हे अन्दकौ!

हे अन्दकाः!