Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्दक (Samskrit Shabdroop - अन्दक)

अन्दक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्दकःअन्दकौअन्दकाः
द्वितीया (to)अन्दकम्अन्दकौअन्दकान्
तृतीया (by/with/through)अन्दकेनअन्दकाभ्याम्अन्दकैः
चतुर्थी (to/for)अन्दकायअन्दकाभ्याम्अन्दकेभ्यः
पञ्चमी (from)अन्दकात् / अन्दकाद्अन्दकाभ्याम्अन्दकेभ्यः
षष्ठी (of/'s)अन्दकस्यअन्दकयोःअन्दकानाम्
सप्तमी (in/on/at/among)अन्दकेअन्दकयोःअन्दकेषु
सम्बोधनम् (O!)हे अन्दक!हे अन्दकौ!हे अन्दकाः!