Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनवद्य (Samskrit Shabdroop - अनवद्य)

अनवद्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनवद्यःअनवद्यौअनवद्याः
द्वितीया (to)अनवद्यम्अनवद्यौअनवद्यान्
तृतीया (by/with/through)अनवद्येनअनवद्याभ्याम्अनवद्यैः
चतुर्थी (to/for)अनवद्यायअनवद्याभ्याम्अनवद्येभ्यः
पञ्चमी (from)अनवद्यात् / अनवद्याद्अनवद्याभ्याम्अनवद्येभ्यः
षष्ठी (of/'s)अनवद्यस्यअनवद्ययोःअनवद्यानाम्
सप्तमी (in/on/at/among)अनवद्येअनवद्ययोःअनवद्येषु
सम्बोधनम् (O!)हे अनवद्य!हे अनवद्यौ!हे अनवद्याः!