Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनर्थ (Samskrit Shabdroop - अनर्थ)

अनर्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनर्थःअनर्थौअनर्थाः
द्वितीया (to)अनर्थम्अनर्थौअनर्थान्
तृतीया (by/with/through)अनर्थेनअनर्थाभ्याम्अनर्थैः
चतुर्थी (to/for)अनर्थायअनर्थाभ्याम्अनर्थेभ्यः
पञ्चमी (from)अनर्थात् / अनर्थाद्अनर्थाभ्याम्अनर्थेभ्यः
षष्ठी (of/'s)अनर्थस्यअनर्थयोःअनर्थानाम्
सप्तमी (in/on/at/among)अनर्थेअनर्थयोःअनर्थेषु
सम्बोधनम् (O!)हे अनर्थ!हे अनर्थौ!हे अनर्थाः!