#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनर्थ (Samskrit Shabdroop - अनर्थ)

अनर्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनर्थः

अनर्थौ

अनर्थाः

द्वितीया

अनर्थम्

अनर्थौ

अनर्थान्

तृतीया

अनर्थेन

अनर्थाभ्याम्

अनर्थैः

चतुर्थी

अनर्थाय

अनर्थाभ्याम्

अनर्थेभ्यः

पञ्चमी

अनर्थात् / अनर्थाद्

अनर्थाभ्याम्

अनर्थेभ्यः

षष्ठी

अनर्थस्य

अनर्थयोः

अनर्थानाम्

सप्तमी

अनर्थे

अनर्थयोः

अनर्थेषु

सम्बोधनम्

हे अनर्थ!

हे अनर्थौ!

हे अनर्थाः!