Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अमक (Samskrit Shabdroop - अमक)

अमक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमकःअमकौअमकाः
द्वितीया (to)अमकम्अमकौअमकान्
तृतीया (by/with/through)अमकेनअमकाभ्याम्अमकैः
चतुर्थी (to/for)अमकायअमकाभ्याम्अमकेभ्यः
पञ्चमी (from)अमकात् / अमकाद्अमकाभ्याम्अमकेभ्यः
षष्ठी (of/'s)अमकस्यअमकयोःअमकानाम्
सप्तमी (in/on/at/among)अमकेअमकयोःअमकेषु
सम्बोधनम् (O!)हे अमक !हे अमकौ !हे अमकाः !