#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अमक (Samskrit Shabdroop - अमक)

अमक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अमकः

अमकौ

अमकाः

द्वितीया

अमकम्

अमकौ

अमकान्

तृतीया

अमकेन

अमकाभ्याम्

अमकैः

चतुर्थी

अमकाय

अमकाभ्याम्

अमकेभ्यः

पञ्चमी

अमकात् / अमकाद्

अमकाभ्याम्

अमकेभ्यः

षष्ठी

अमकस्य

अमकयोः

अमकानाम्

सप्तमी

अमके

अमकयोः

अमकेषु

सम्बोधनम्

हे अमक !

हे अमकौ !

हे अमकाः !