पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अमक (Samskrit Shabdroop - अमक)

अमक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमकःअमकौअमकाः
द्वितीयाअमकम्अमकौअमकान्
तृतीयाअमकेनअमकाभ्याम्अमकैः
चतुर्थीअमकायअमकाभ्याम्अमकेभ्यः
पञ्चमीअमकात् / अमकाद्अमकाभ्याम्अमकेभ्यः
षष्ठीअमकस्यअमकयोःअमकानाम्
सप्तमीअमकेअमकयोःअमकेषु
सम्बोधनम्हे अमक !हे अमकौ !हे अमकाः !