Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक्त (Samskrit Shabdroop - अक्त)

अक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअक्तःअक्तौअक्ताः
द्वितीया (to)अक्तम्अक्तौअक्तान्
तृतीया (by/with/through)अक्तेनअक्ताभ्याम्अक्तैः
चतुर्थी (to/for)अक्तायअक्ताभ्याम्अक्तेभ्यः
पञ्चमी (from)अक्तात् / अक्ताद्अक्ताभ्याम्अक्तेभ्यः
षष्ठी (of/'s)अक्तस्यअक्तयोःअक्तानाम्
सप्तमी (in/on/at/among)अक्तेअक्तयोःअक्तेषु
सम्बोधनम् (O!)हे अक्त!हे अक्तौ!हे अक्ताः!