Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अक (Samskrit Shabdroop - अक)

अक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकःअकौअकाः
द्वितीया (to)अकम्अकौअकान्
तृतीया (by/with/through)अकेनअकाभ्याम्अकैः
चतुर्थी (to/for)अकायअकाभ्याम्अकेभ्यः
पञ्चमी (from)अकात् / अकाद्अकाभ्याम्अकेभ्यः
षष्ठी (of/'s)अकस्यअकयोःअकानाम्
सप्तमी (in/on/at/among)अकेअकयोःअकेषु
सम्बोधनम् (O!)हे अक!हे अकौ!हे अकाः!