#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अजित (Samskrit Shabdroop - अजित)

अजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अजितः

अजितौ

अजिताः

द्वितीया

अजितम्

अजितौ

अजितान्

तृतीया

अजितेन

अजिताभ्याम्

अजितैः

चतुर्थी

अजिताय

अजिताभ्याम्

अजितेभ्यः

पञ्चमी

अजितात् / अजिताद्

अजिताभ्याम्

अजितेभ्यः

षष्ठी

अजितस्य

अजितयोः

अजितानाम्

सप्तमी

अजिते

अजितयोः

अजितेषु

सम्बोधनम्

हे अजित!

हे अजितौ!

हे अजिताः!