Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अजित (Samskrit Shabdroop - अजित)

अजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअजितःअजितौअजिताः
द्वितीया (to)अजितम्अजितौअजितान्
तृतीया (by/with/through)अजितेनअजिताभ्याम्अजितैः
चतुर्थी (to/for)अजितायअजिताभ्याम्अजितेभ्यः
पञ्चमी (from)अजितात् / अजिताद्अजिताभ्याम्अजितेभ्यः
षष्ठी (of/'s)अजितस्यअजितयोःअजितानाम्
सप्तमी (in/on/at/among)अजितेअजितयोःअजितेषु
सम्बोधनम् (O!)हे अजित!हे अजितौ!हे अजिताः!