Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्यय (Samskrit Shabdroop - अध्यय)

अध्यय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्ययःअध्ययौअध्ययाः
द्वितीया (to)अध्ययम्अध्ययौअध्ययान्
तृतीया (by/with/through)अध्ययेनअध्ययाभ्याम्अध्ययैः
चतुर्थी (to/for)अध्ययायअध्ययाभ्याम्अध्ययेभ्यः
पञ्चमी (from)अध्ययात् / अध्ययाद्अध्ययाभ्याम्अध्ययेभ्यः
षष्ठी (of/'s)अध्ययस्यअध्यययोःअध्ययानाम्
सप्तमी (in/on/at/among)अध्ययेअध्यययोःअध्ययेषु
सम्बोधनम् (O!)हे अध्यय!हे अध्ययौ!हे अध्ययाः!