Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्युष (Samskrit Shabdroop - अभ्युष)

अभ्युष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्युषःअभ्युषौअभ्युषाः
द्वितीया (to)अभ्युषम्अभ्युषौअभ्युषान्
तृतीया (by/with/through)अभ्युषेणअभ्युषाभ्याम्अभ्युषैः
चतुर्थी (to/for)अभ्युषायअभ्युषाभ्याम्अभ्युषेभ्यः
पञ्चमी (from)अभ्युषात् / अभ्युषाद्अभ्युषाभ्याम्अभ्युषेभ्यः
षष्ठी (of/'s)अभ्युषस्यअभ्युषयोःअभ्युषाणाम्
सप्तमी (in/on/at/among)अभ्युषेअभ्युषयोःअभ्युषेषु
सम्बोधनम् (O!)हे अभ्युष !हे अभ्युषौ !हे अभ्युषाः !