Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्यूष (Samskrit Shabdroop - अभ्यूष)

अभ्यूष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्यूषःअभ्यूषौअभ्यूषाः
द्वितीया (to)अभ्यूषम्अभ्यूषौअभ्यूषान्
तृतीया (by/with/through)अभ्यूषेणअभ्यूषाभ्याम्अभ्यूषैः
चतुर्थी (to/for)अभ्यूषायअभ्यूषाभ्याम्अभ्यूषेभ्यः
पञ्चमी (from)अभ्यूषात् / अभ्यूषाद्अभ्यूषाभ्याम्अभ्यूषेभ्यः
षष्ठी (of/'s)अभ्यूषस्यअभ्यूषयोःअभ्यूषाणाम्
सप्तमी (in/on/at/among)अभ्यूषेअभ्यूषयोःअभ्यूषेषु
सम्बोधनम् (O!)हे अभ्यूष !हे अभ्यूषौ !हे अभ्यूषाः !