संस्कृत शब्दरूप - अभ्येष्य (Samskrit Shabdroop - अभ्येष्य)
अभ्येष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अभ्येष्यः | अभ्येष्यौ | अभ्येष्याः |
द्वितीया (to) | अभ्येष्यम् | अभ्येष्यौ | अभ्येष्यान् |
तृतीया (by/with/through) | अभ्येष्येण | अभ्येष्याभ्याम् | अभ्येष्यैः |
चतुर्थी (to/for) | अभ्येष्याय | अभ्येष्याभ्याम् | अभ्येष्येभ्यः |
पञ्चमी (from) | अभ्येष्यात् / अभ्येष्याद् | अभ्येष्याभ्याम् | अभ्येष्येभ्यः |
षष्ठी (of/'s) | अभ्येष्यस्य | अभ्येष्ययोः | अभ्येष्याणाम् |
सप्तमी (in/on/at/among) | अभ्येष्ये | अभ्येष्ययोः | अभ्येष्येषु |
सम्बोधनम् (O!) | हे अभ्येष्य ! | हे अभ्येष्यौ ! | हे अभ्येष्याः ! |