Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अभ्येष्य (Samskrit Shabdroop - अभ्येष्य)

अभ्येष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअभ्येष्यःअभ्येष्यौअभ्येष्याः
द्वितीया (to)अभ्येष्यम्अभ्येष्यौअभ्येष्यान्
तृतीया (by/with/through)अभ्येष्येणअभ्येष्याभ्याम्अभ्येष्यैः
चतुर्थी (to/for)अभ्येष्यायअभ्येष्याभ्याम्अभ्येष्येभ्यः
पञ्चमी (from)अभ्येष्यात् / अभ्येष्याद्अभ्येष्याभ्याम्अभ्येष्येभ्यः
षष्ठी (of/'s)अभ्येष्यस्यअभ्येष्ययोःअभ्येष्याणाम्
सप्तमी (in/on/at/among)अभ्येष्येअभ्येष्ययोःअभ्येष्येषु
सम्बोधनम् (O!)हे अभ्येष्य !हे अभ्येष्यौ !हे अभ्येष्याः !