#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आयुर्देविक (Samskrit Shabdroop - आयुर्देविक)

आयुर्देविक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आयुर्देविकः

आयुर्देविकौ

आयुर्देविकाः

द्वितीया

आयुर्देविकम्

आयुर्देविकौ

आयुर्देविकान्

तृतीया

आयुर्देविकेन

आयुर्देविकाभ्याम्

आयुर्देविकैः

चतुर्थी

आयुर्देविकाय

आयुर्देविकाभ्याम्

आयुर्देविकेभ्यः

पञ्चमी

आयुर्देविकात् / आयुर्देविकाद्

आयुर्देविकाभ्याम्

आयुर्देविकेभ्यः

षष्ठी

आयुर्देविकस्य

आयुर्देविकयोः

आयुर्देविकानाम्

सप्तमी

आयुर्देविके

आयुर्देविकयोः

आयुर्देविकेषु

सम्बोधनम्

हे आयुर्देविक !

हे आयुर्देविकौ !

हे आयुर्देविकाः !