#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आयस्थूण (Samskrit Shabdroop - आयस्थूण)

आयस्थूण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आयस्थूणः

आयस्थूणौ

आयस्थूणाः

द्वितीया

आयस्थूणम्

आयस्थूणौ

आयस्थूणान्

तृतीया

आयस्थूणेन

आयस्थूणाभ्याम्

आयस्थूणैः

चतुर्थी

आयस्थूणाय

आयस्थूणाभ्याम्

आयस्थूणेभ्यः

पञ्चमी

आयस्थूणात् / आयस्थूणाद्

आयस्थूणाभ्याम्

आयस्थूणेभ्यः

षष्ठी

आयस्थूणस्य

आयस्थूणयोः

आयस्थूणानाम्

सप्तमी

आयस्थूणे

आयस्थूणयोः

आयस्थूणेषु

सम्बोधनम्

हे आयस्थूण !

हे आयस्थूणौ !

हे आयस्थूणाः !