संस्कृत शब्दरूप - आयस्थूण (Samskrit Shabdroop - आयस्थूण)
आयस्थूण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आयस्थूणः | आयस्थूणौ | आयस्थूणाः |
द्वितीया (to) | आयस्थूणम् | आयस्थूणौ | आयस्थूणान् |
तृतीया (by/with/through) | आयस्थूणेन | आयस्थूणाभ्याम् | आयस्थूणैः |
चतुर्थी (to/for) | आयस्थूणाय | आयस्थूणाभ्याम् | आयस्थूणेभ्यः |
पञ्चमी (from) | आयस्थूणात् / आयस्थूणाद् | आयस्थूणाभ्याम् | आयस्थूणेभ्यः |
षष्ठी (of/'s) | आयस्थूणस्य | आयस्थूणयोः | आयस्थूणानाम् |
सप्तमी (in/on/at/among) | आयस्थूणे | आयस्थूणयोः | आयस्थूणेषु |
सम्बोधनम् (O!) | हे आयस्थूण ! | हे आयस्थूणौ ! | हे आयस्थूणाः ! |