Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आयस्थूण (Samskrit Shabdroop - आयस्थूण)

आयस्थूण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआयस्थूणःआयस्थूणौआयस्थूणाः
द्वितीया (to)आयस्थूणम्आयस्थूणौआयस्थूणान्
तृतीया (by/with/through)आयस्थूणेनआयस्थूणाभ्याम्आयस्थूणैः
चतुर्थी (to/for)आयस्थूणायआयस्थूणाभ्याम्आयस्थूणेभ्यः
पञ्चमी (from)आयस्थूणात् / आयस्थूणाद्आयस्थूणाभ्याम्आयस्थूणेभ्यः
षष्ठी (of/'s)आयस्थूणस्यआयस्थूणयोःआयस्थूणानाम्
सप्तमी (in/on/at/among)आयस्थूणेआयस्थूणयोःआयस्थूणेषु
सम्बोधनम् (O!)हे आयस्थूण !हे आयस्थूणौ !हे आयस्थूणाः !