Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आत्म्य (Samskrit Shabdroop - आत्म्य)

आत्म्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआत्म्यःआत्म्यौआत्म्याः
द्वितीया (to)आत्म्यम्आत्म्यौआत्म्यान्
तृतीया (by/with/through)आत्म्येनआत्म्याभ्याम्आत्म्यैः
चतुर्थी (to/for)आत्म्यायआत्म्याभ्याम्आत्म्येभ्यः
पञ्चमी (from)आत्म्यात् / आत्म्याद्आत्म्याभ्याम्आत्म्येभ्यः
षष्ठी (of/'s)आत्म्यस्यआत्म्ययोःआत्म्यानाम्
सप्तमी (in/on/at/among)आत्म्येआत्म्ययोःआत्म्येषु
सम्बोधनम् (O!)हे आत्म्य !हे आत्म्यौ !हे आत्म्याः !