संस्कृत शब्दरूप - आरोपणीय (Samskrit Shabdroop - आरोपणीय)
आरोपणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आरोपणीयः | आरोपणीयौ | आरोपणीयाः |
द्वितीया (to) | आरोपणीयम् | आरोपणीयौ | आरोपणीयान् |
तृतीया (by/with/through) | आरोपणीयेन | आरोपणीयाभ्याम् | आरोपणीयैः |
चतुर्थी (to/for) | आरोपणीयाय | आरोपणीयाभ्याम् | आरोपणीयेभ्यः |
पञ्चमी (from) | आरोपणीयात् / आरोपणीयाद् | आरोपणीयाभ्याम् | आरोपणीयेभ्यः |
षष्ठी (of/'s) | आरोपणीयस्य | आरोपणीययोः | आरोपणीयानाम् |
सप्तमी (in/on/at/among) | आरोपणीये | आरोपणीययोः | आरोपणीयेषु |
सम्बोधनम् (O!) | हे आरोपणीय ! | हे आरोपणीयौ ! | हे आरोपणीयाः ! |