Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरोपणीय (Samskrit Shabdroop - आरोपणीय)

आरोपणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरोपणीयःआरोपणीयौआरोपणीयाः
द्वितीया (to)आरोपणीयम्आरोपणीयौआरोपणीयान्
तृतीया (by/with/through)आरोपणीयेनआरोपणीयाभ्याम्आरोपणीयैः
चतुर्थी (to/for)आरोपणीयायआरोपणीयाभ्याम्आरोपणीयेभ्यः
पञ्चमी (from)आरोपणीयात् / आरोपणीयाद्आरोपणीयाभ्याम्आरोपणीयेभ्यः
षष्ठी (of/'s)आरोपणीयस्यआरोपणीययोःआरोपणीयानाम्
सप्तमी (in/on/at/among)आरोपणीयेआरोपणीययोःआरोपणीयेषु
सम्बोधनम् (O!)हे आरोपणीय !हे आरोपणीयौ !हे आरोपणीयाः !