#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपतित (Samskrit Shabdroop - आपतित)

आपतित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपतितः

आपतितौ

आपतिताः

द्वितीया

आपतितम्

आपतितौ

आपतितान्

तृतीया

आपतितेन

आपतिताभ्याम्

आपतितैः

चतुर्थी

आपतिताय

आपतिताभ्याम्

आपतितेभ्यः

पञ्चमी

आपतितात् / आपतिताद्

आपतिताभ्याम्

आपतितेभ्यः

षष्ठी

आपतितस्य

आपतितयोः

आपतितानाम्

सप्तमी

आपतिते

आपतितयोः

आपतितेषु

सम्बोधनम्

हे आपतित !

हे आपतितौ !

हे आपतिताः !