संस्कृत शब्दरूप - आपद्गत (Samskrit Shabdroop - आपद्गत)
आपद्गत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आपद्गतः | आपद्गतौ | आपद्गताः |
द्वितीया (to) | आपद्गतम् | आपद्गतौ | आपद्गतान् |
तृतीया (by/with/through) | आपद्गतेन | आपद्गताभ्याम् | आपद्गतैः |
चतुर्थी (to/for) | आपद्गताय | आपद्गताभ्याम् | आपद्गतेभ्यः |
पञ्चमी (from) | आपद्गतात् / आपद्गताद् | आपद्गताभ्याम् | आपद्गतेभ्यः |
षष्ठी (of/'s) | आपद्गतस्य | आपद्गतयोः | आपद्गतानाम् |
सप्तमी (in/on/at/among) | आपद्गते | आपद्गतयोः | आपद्गतेषु |
सम्बोधनम् (O!) | हे आपद्गत ! | हे आपद्गतौ ! | हे आपद्गताः ! |