#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपद्गत (Samskrit Shabdroop - आपद्गत)

आपद्गत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपद्गतः

आपद्गतौ

आपद्गताः

द्वितीया

आपद्गतम्

आपद्गतौ

आपद्गतान्

तृतीया

आपद्गतेन

आपद्गताभ्याम्

आपद्गतैः

चतुर्थी

आपद्गताय

आपद्गताभ्याम्

आपद्गतेभ्यः

पञ्चमी

आपद्गतात् / आपद्गताद्

आपद्गताभ्याम्

आपद्गतेभ्यः

षष्ठी

आपद्गतस्य

आपद्गतयोः

आपद्गतानाम्

सप्तमी

आपद्गते

आपद्गतयोः

आपद्गतेषु

सम्बोधनम्

हे आपद्गत !

हे आपद्गतौ !

हे आपद्गताः !