Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपद्गत (Samskrit Shabdroop - आपद्गत)

आपद्गत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपद्गतःआपद्गतौआपद्गताः
द्वितीया (to)आपद्गतम्आपद्गतौआपद्गतान्
तृतीया (by/with/through)आपद्गतेनआपद्गताभ्याम्आपद्गतैः
चतुर्थी (to/for)आपद्गतायआपद्गताभ्याम्आपद्गतेभ्यः
पञ्चमी (from)आपद्गतात् / आपद्गताद्आपद्गताभ्याम्आपद्गतेभ्यः
षष्ठी (of/'s)आपद्गतस्यआपद्गतयोःआपद्गतानाम्
सप्तमी (in/on/at/among)आपद्गतेआपद्गतयोःआपद्गतेषु
सम्बोधनम् (O!)हे आपद्गत !हे आपद्गतौ !हे आपद्गताः !