अद्य​ सोमवासरः।
🕖 ०७:२८:४२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनक (Samskrit Shabdroop - आनक)

आनक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनकःआनकौआनकाः
द्वितीया (to)आनकम्आनकौआनकान्
तृतीया (by/with/through)आनकेनआनकाभ्याम्आनकैः
चतुर्थी (to/for)आनकायआनकाभ्याम्आनकेभ्यः
पञ्चमी (from)आनकात् / आनकाद्आनकाभ्याम्आनकेभ्यः
षष्ठी (of/'s)आनकस्यआनकयोःआनकानाम्
सप्तमी (in/on/at/among)आनकेआनकयोःआनकेषु
सम्बोधनम् (O!)हे आनक !हे आनकौ !हे आनकाः !