#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनक (Samskrit Shabdroop - आनक)

आनक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनकः

आनकौ

आनकाः

द्वितीया

आनकम्

आनकौ

आनकान्

तृतीया

आनकेन

आनकाभ्याम्

आनकैः

चतुर्थी

आनकाय

आनकाभ्याम्

आनकेभ्यः

पञ्चमी

आनकात् / आनकाद्

आनकाभ्याम्

आनकेभ्यः

षष्ठी

आनकस्य

आनकयोः

आनकानाम्

सप्तमी

आनके

आनकयोः

आनकेषु

सम्बोधनम्

हे आनक !

हे आनकौ !

हे आनकाः !