#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आलुक (Samskrit Shabdroop - आलुक)

आलुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आलुकः

आलुकौ

आलुकाः

द्वितीया

आलुकम्

आलुकौ

आलुकान्

तृतीया

आलुकेन

आलुकाभ्याम्

आलुकैः

चतुर्थी

आलुकाय

आलुकाभ्याम्

आलुकेभ्यः

पञ्चमी

आलुकात् / आलुकाद्

आलुकाभ्याम्

आलुकेभ्यः

षष्ठी

आलुकस्य

आलुकयोः

आलुकानाम्

सप्तमी

आलुके

आलुकयोः

आलुकेषु

सम्बोधनम्

हे आलुक !

हे आलुकौ !

हे आलुकाः !