#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आलिगव्य (Samskrit Shabdroop - आलिगव्य)

आलिगव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आलिगव्यः

आलिगव्यौ

आलिगव्याः

द्वितीया

आलिगव्यम्

आलिगव्यौ

आलिगव्यान्

तृतीया

आलिगव्येन

आलिगव्याभ्याम्

आलिगव्यैः

चतुर्थी

आलिगव्याय

आलिगव्याभ्याम्

आलिगव्येभ्यः

पञ्चमी

आलिगव्यात् / आलिगव्याद्

आलिगव्याभ्याम्

आलिगव्येभ्यः

षष्ठी

आलिगव्यस्य

आलिगव्ययोः

आलिगव्यानाम्

सप्तमी

आलिगव्ये

आलिगव्ययोः

आलिगव्येषु

सम्बोधनम्

हे आलिगव्य !

हे आलिगव्यौ !

हे आलिगव्याः !