Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आख्यातिक (Samskrit Shabdroop - आख्यातिक)

आख्यातिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआख्यातिकःआख्यातिकौआख्यातिकाः
द्वितीया (to)आख्यातिकम्आख्यातिकौआख्यातिकान्
तृतीया (by/with/through)आख्यातिकेनआख्यातिकाभ्याम्आख्यातिकैः
चतुर्थी (to/for)आख्यातिकायआख्यातिकाभ्याम्आख्यातिकेभ्यः
पञ्चमी (from)आख्यातिकात् / आख्यातिकाद्आख्यातिकाभ्याम्आख्यातिकेभ्यः
षष्ठी (of/'s)आख्यातिकस्यआख्यातिकयोःआख्यातिकानाम्
सप्तमी (in/on/at/among)आख्यातिकेआख्यातिकयोःआख्यातिकेषु
सम्बोधनम् (O!)हे आख्यातिक !हे आख्यातिकौ !हे आख्यातिकाः !