संस्कृत शब्दरूप - आख्यातिक (Samskrit Shabdroop - आख्यातिक)
आख्यातिक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आख्यातिकः | आख्यातिकौ | आख्यातिकाः |
द्वितीया (to) | आख्यातिकम् | आख्यातिकौ | आख्यातिकान् |
तृतीया (by/with/through) | आख्यातिकेन | आख्यातिकाभ्याम् | आख्यातिकैः |
चतुर्थी (to/for) | आख्यातिकाय | आख्यातिकाभ्याम् | आख्यातिकेभ्यः |
पञ्चमी (from) | आख्यातिकात् / आख्यातिकाद् | आख्यातिकाभ्याम् | आख्यातिकेभ्यः |
षष्ठी (of/'s) | आख्यातिकस्य | आख्यातिकयोः | आख्यातिकानाम् |
सप्तमी (in/on/at/among) | आख्यातिके | आख्यातिकयोः | आख्यातिकेषु |
सम्बोधनम् (O!) | हे आख्यातिक ! | हे आख्यातिकौ ! | हे आख्यातिकाः ! |