#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आजपथिक (Samskrit Shabdroop - आजपथिक)

आजपथिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आजपथिकः

आजपथिकौ

आजपथिकाः

द्वितीया

आजपथिकम्

आजपथिकौ

आजपथिकान्

तृतीया

आजपथिकेन

आजपथिकाभ्याम्

आजपथिकैः

चतुर्थी

आजपथिकाय

आजपथिकाभ्याम्

आजपथिकेभ्यः

पञ्चमी

आजपथिकात् / आजपथिकाद्

आजपथिकाभ्याम्

आजपथिकेभ्यः

षष्ठी

आजपथिकस्य

आजपथिकयोः

आजपथिकानाम्

सप्तमी

आजपथिके

आजपथिकयोः

आजपथिकेषु

सम्बोधनम्

हे आजपथिक !

हे आजपथिकौ !

हे आजपथिकाः !