Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आजपथिक (Samskrit Shabdroop - आजपथिक)

आजपथिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआजपथिकःआजपथिकौआजपथिकाः
द्वितीया (to)आजपथिकम्आजपथिकौआजपथिकान्
तृतीया (by/with/through)आजपथिकेनआजपथिकाभ्याम्आजपथिकैः
चतुर्थी (to/for)आजपथिकायआजपथिकाभ्याम्आजपथिकेभ्यः
पञ्चमी (from)आजपथिकात् / आजपथिकाद्आजपथिकाभ्याम्आजपथिकेभ्यः
षष्ठी (of/'s)आजपथिकस्यआजपथिकयोःआजपथिकानाम्
सप्तमी (in/on/at/among)आजपथिकेआजपथिकयोःआजपथिकेषु
सम्बोधनम् (O!)हे आजपथिक !हे आजपथिकौ !हे आजपथिकाः !