संस्कृत शब्दरूप - आजपथिक (Samskrit Shabdroop - आजपथिक)
आजपथिक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आजपथिकः | आजपथिकौ | आजपथिकाः |
द्वितीया (to) | आजपथिकम् | आजपथिकौ | आजपथिकान् |
तृतीया (by/with/through) | आजपथिकेन | आजपथिकाभ्याम् | आजपथिकैः |
चतुर्थी (to/for) | आजपथिकाय | आजपथिकाभ्याम् | आजपथिकेभ्यः |
पञ्चमी (from) | आजपथिकात् / आजपथिकाद् | आजपथिकाभ्याम् | आजपथिकेभ्यः |
षष्ठी (of/'s) | आजपथिकस्य | आजपथिकयोः | आजपथिकानाम् |
सप्तमी (in/on/at/among) | आजपथिके | आजपथिकयोः | आजपथिकेषु |
सम्बोधनम् (O!) | हे आजपथिक ! | हे आजपथिकौ ! | हे आजपथिकाः ! |