Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग (Samskrit Shabdroop - आग)

आग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगःआगौआगाः
द्वितीया (to)आगम्आगौआगान्
तृतीया (by/with/through)आगेनआगाभ्याम्आगैः
चतुर्थी (to/for)आगायआगाभ्याम्आगेभ्यः
पञ्चमी (from)आगात् / आगाद्आगाभ्याम्आगेभ्यः
षष्ठी (of/'s)आगस्यआगयोःआगानाम्
सप्तमी (in/on/at/among)आगेआगयोःआगेषु
सम्बोधनम् (O!)हे आग !हे आगौ !हे आगाः !