संस्कृत शब्द युगपत् का अर्थ (Meaning of Samskrit word yugapat)
युगपत्
वर्णविच्छेदः – य् + उ + ग् + अ + प् + अ + त्
- वयं चत्वारः पञ्च वा बालकाः तस्मिन् ट्रॉलीयाने युगपत् तिष्ठामः नद्याः अपरं तटं च गच्छामः।
- पञ्च बालकाः युगपत् गच्छन्ति।
हिन्दी में अर्थ
एक साथ
Meaning in English
together

