संस्कृत शब्द योगासनं का अर्थ (Meaning of Samskrit word yogAsanaM)
योगासनं 🔊
वर्णविच्छेदः – य् + ओ + ग् + आ + स् + अ + न् + अं
- यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति।
- भारतीयाः प्रतिदिनं योगासनं कुर्वन्ति।
- योगासनं सम्यक् पठित्वा कुर्वन्तु।
हिन्दी में अर्थ
योगासन
Meaning in English
yoga

