संस्कृत शब्द​ यत्र का अर्थ (Meaning of Samskrit word yatra)

यत्र

वर्णविच्छेदः – य् + अ + त् + र् + अ
  • त्वं कुत्र गच्छसि?
  • यत्र सः गच्छति।
  • यत्र धेनुः गच्छति तत्र वत्सः अनुसरति।

हिन्दी में अर्थ​

जहां, जहां कहीं भी

Meaning in English

where, wherever