संस्कृत शब्द​ यथा का अर्थ (Meaning of Samskrit word yathA)

यथा

वर्णविच्छेदः – य् + अ + थ् + आ
अव्ययम्
  • यथा भवान् इच्छति।
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

जैसे

Meaning in English

as