संस्कृत शब्द याचन्ते का अर्थ (Meaning of Samskrit word yAchante)
याचन्ते 🔊
वर्णविच्छेदः – य् + आ + च् + अ + न् + त् + ए
- एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म।
हिन्दी में अर्थ
भीख मांग रहे हैं/अनुरोध कर रहे हैं
Meaning in English
are begging/are requesting

