संस्कृत शब्द​ व्रजामि का अर्थ (Meaning of Samskrit word vrajAmi)

व्रजामि

वर्णविच्छेदः – व् + र् + अ + ज् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहं मथुरां प्रति व्रजामि।

हिन्दी में अर्थ​

जाता/जाती हूँ

Meaning in English

(I) go