संस्कृत शब्द​ विक्रीणाति का अर्थ (Meaning of Samskrit word vikrINAti)

विक्रीणाति

वर्णविच्छेदः – व् + इ + क् + र् + ई + ण् + आ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

sells

Meaning in English

बेचता है