संस्कृत शब्द​ विद्यते का अर्थ (Meaning of Samskrit word vidyate)

विद्यते

वर्णविच्छेदः – व् + इ + द् + य् + अ + त् + ए
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • विदिशानगरी कस्मिन् प्रदेशे स्थिता विद्यते? — विदिशानगरी मध्यप्रदेशे स्थिता विद्यते।
  • अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते।

हिन्दी में अर्थ​

विद्यमान है

Meaning in English

exists