notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ विचित्रः का अर्थ (Meaning of Samskrit word vichitraH)

विचित्रः

वर्णविच्छेदः – व् + इ + च् + इ + त् + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा विशेषणम् मूलशब्दः — विचित्र
  • किञ्चित् कालादनन्तरम् एकः विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।
  • ह्यः रात्रौ अन्धकारे एकः विचित्रः पुरुषः मार्गे गच्छन् आसीत्।

हिन्दी में अर्थ​

अजीब

Meaning in English

Strange

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)