notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ विचित्राणि का अर्थ (Meaning of Samskrit word vichitrANi)

विचित्राणि

वर्णविच्छेदः – व् + इ + च् + इ + त् + र् + आ + ण् + इ
बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा
  • किम् एतानि चित्राणि विचित्राणि प्रतिभान्ति?
  • विचित्राणि वस्त्राणि गृहे सन्ति।
  • विचित्राणि पुष्पाणि उद्याने विकसन्ति।

हिन्दी में अर्थ​

विविध/अजीब

Meaning in English

varied/strange

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)