notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ वेदविज्ञानस्य का अर्थ (Meaning of Samskrit word vedavij~nAnasya)

वेदविज्ञानस्य 🔊

वर्णविच्छेदः – व् + ए + द् + अ + व् + इ + ज् + ञ् + आ + न् + अ + स् + य् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — षष्ठी
  • वेदविज्ञानस्य अध्ययनम् आत्मज्ञानाय मार्गदर्शकं भवति।
  • वेदविज्ञानस्य महत्त्वं जीवनस्य प्रत्येकस्मिन् क्षेत्रे द्रष्टुं शक्यते।
  • वेदविज्ञानस्य प्रयोगेण जीवनं समृद्धं भवति।

हिन्दी में अर्थ​

वैदिक विज्ञान का

Meaning in English

of Vedic science

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)