#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ वयं का अर्थ (Meaning of Samskrit word vayaM)

वयं

वर्णविच्छेदः – व् + अ + य् + अं
बहुवचनम् पुरुषः — उत्तमः सर्वनाम
  • वयं विद्यालयं गच्छामः।
  • वयं गायकाः।
  • वयं बहु कालं प्रतीक्षितवन्तः।
  • वयं सर्वे मम मातुलगृहं गतवन्तः।
  • इदानीं वयं सूर्यनमस्कारस्य अभ्यासं कुर्मः।
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? — वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
  • वयं संस्कृतं पाठयामः।

हिन्दी में अर्थ​

हम सब​

Meaning in English

we all

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)