संस्कृत शब्द​ वयं का अर्थ (Meaning of Samskrit word vayaM)

वयं

वर्णविच्छेदः – व् + अ + य् + अं
बहुवचनम् पुरुषः — उत्तमः सर्वनाम
  • वयं विद्यालयं गच्छामः।
  • वयं गायकाः।
  • वयं बहु कालं प्रतीक्षितवन्तः।
  • वयं सर्वे मम मातुलगृहं गतवन्तः।
  • इदानीं वयं सूर्यनमस्कारस्य अभ्यासं कुर्मः।
  • यूयं सर्वे कुत्र गतवन्तः आस्त​? — वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
  • वयं संस्कृतं पाठयामः।

हिन्दी में अर्थ​

हम सब​

Meaning in English

we all