संस्कृत शब्द​ वसति का अर्थ (Meaning of Samskrit word vasati)

वसति

वर्णविच्छेदः – व् + अ + स् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • भवान् कुत्र वसति? - अहं रामनगरे वसामि।
  • सः अध्ययनेन अत्र वसति।

हिन्दी में अर्थ​

रहता/रहती है

Meaning in English

lives (verb)