संस्कृत शब्द​ वर्षे का अर्थ (Meaning of Samskrit word varShe)

वर्षे

वर्णविच्छेदः – व् + अ + र् + ष् + ए
एकवचनम् विभक्तिः — सप्तमी
  • वर्षे कति मासाः भवन्ति?
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।
  • दीपावली वर्षे एकवारं भवति।

हिन्दी में अर्थ​

वर्ष में

Meaning in English

in a year