#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ वर्षे का अर्थ (Meaning of Samskrit word varShe)

वर्षे

वर्णविच्छेदः – व् + अ + र् + ष् + ए
एकवचनम् विभक्तिः — सप्तमी
  • वर्षे कति मासाः भवन्ति?
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।
  • दीपावली वर्षे एकवारं भवति।

हिन्दी में अर्थ​

वर्ष में

Meaning in English

in a year

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)