संस्कृत शब्द​ वर्णः का अर्थ (Meaning of Samskrit word varNaH)

वर्णः

वर्णविच्छेदः – व् + अ + र् + ण् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • शुकः हरितः वर्णः भवति।
  • काकस्य वर्णः कः? - काकस्य वर्णः कृष्णः।

हिन्दी में अर्थ​

रंग​

Meaning in English

color