संस्कृत शब्द​ वनवासकाले का अर्थ (Meaning of Samskrit word vanavAsakAle)

वनवासकाले

वर्णविच्छेदः – व् + अ + न् + अ + व् + आ + स् + अ + क् + आ + ल् + ए
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।

हिन्दी में अर्थ​

वनवास काल में, वनवास के दौरान

Meaning in English

during living in the forest, during forced exile as a punishment