notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ वनसम्पद् का अर्थ (Meaning of Samskrit word vanasampad)

वनसम्पद् 🔊

वर्णविच्छेदः – व् + अ + न् + अ + स् + अ + म् + प् + अ + द्
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — वनसम्पद्
  • कृषिः शिल्पकला वनसम्पद् चैव एतेषां प्रमुखानि आजीविकासाधनानि।
  • वनसम्पद् जीवितस्य आधारा अस्ति।
  • वनसम्पद् पर्यावरणे महत्त्वपूर्णं स्थानं वहति।

हिन्दी में अर्थ​

वन सम्पदा

Meaning in English

forest wealth

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)