Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ वैशिष्ट्यं का अर्थ (Meaning of Samskrit word vaishiShTyaM)

वैशिष्ट्यं 🔊

वर्णविच्छेदः – व् + ऐ + श् + इ + ष् + ट् + य् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — वैशिष्ट्य
  • इदानीं भारती आर्यभटस्य आर्यभटीयम् इति ग्रन्थस्य वैशिष्ट्यं वर्णयिष्यति।
  • सः तस्य पुस्तकस्य वैशिष्ट्यं ज्ञातवान्।

हिन्दी में अर्थ​

विशिष्टता

Meaning in English

characteristics

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)