संस्कृत शब्द​ वदति का अर्थ (Meaning of Samskrit word vadati)

वदति

वर्णविच्छेदः – व् + अ + द् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सुधा वदति।
  • बालकः वदति।
  • नागराजः वाक्यं वदति।
  • पुत्रः वदति, पिता शृणोति।
  • रामः भरतस्य समीपे गत्वा वदति।
  • सत्यवक्ता सर्वदा सत्यं वदति।
  • सा गीताश्लोकान् वदति। प्रणवः तान् अनुवदति।

हिन्दी में अर्थ​

बोलता/बोलती है

Meaning in English

speaks