#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ वदति का अर्थ (Meaning of Samskrit word vadati)

वदति

वर्णविच्छेदः – व् + अ + द् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सुधा वदति।
  • बालकः वदति।
  • नागराजः वाक्यं वदति।
  • पुत्रः वदति, पिता शृणोति।
  • रामः भरतस्य समीपे गत्वा वदति।
  • सत्यवक्ता सर्वदा सत्यं वदति।
  • सा गीताश्लोकान् वदति। प्रणवः तान् अनुवदति।

हिन्दी में अर्थ​

बोलता/बोलती है

Meaning in English

speaks

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)