संस्कृत शब्द​ वदतः का अर्थ (Meaning of Samskrit word vadataH)

वदतः

वर्णविच्छेदः – व् + अ + द् + अ + त् + अः
द्विवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् धातुः — वद्
  • तौ मधुरं वदतः।

हिन्दी में अर्थ​

बोलते हैं

Meaning in English

speak