संस्कृत शब्द​ वचनानुसारं का अर्थ (Meaning of Samskrit word vachanAnusAraM)

वचनानुसारं

वर्णविच्छेदः – व् + अ + च् + अ + न् + आ + न् + उ + स् + आ + र् + अं
  • आयुर्वेदस्य वचनानुसारं धेनोः दुग्धम् आरोग्याय हितकरं, पौष्टिकाहारः च भवति।

हिन्दी में अर्थ​

वचन के अनुसार

Meaning in English

as written/told